Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ancestral Sanskrit Meaning

कौलिक, पित्र्य, पैतृक, पौर्विक

Definition

ज्येष्ठभ्राता।
वंशानुक्रमात् आगतः।
पित्रा प्राप्ता सम्पत्तिः।

सः कालः यदा चन्द्रमाः अश्विन्यादिषु सप्तविंशतिषु नक्षत्रेषु दशमे नक्षत्रे वर्तते।
कुलसम्बन्धी।
मक्षिकाभिः मधुकोषे सङ्कलितं पुष्पाणां सवम्।
उत्तमकुले जातः।
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतदशमनक्षत्रम्।
पितुः सम्बन्धी।

Example

श्यामस्य अग्रजः अध्यापकः अस्ति।
सः आनुवंशिकेण रोगेण पीडितः।
शासनस्य सम्पत्तिः कस्यापि पितृदायः नास्ति।

मघायां जातः बालकः वीरः अस्ति।
अधुनापि सः स्वीयां कुलीनां परम्पराम् अनुसृत्य कार्यं करोति।
मधु बहूपयोगि अस्ति।
मनोहरः