Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Anchor Sanskrit Meaning

अरित्रम्, नौबन्धनकीलः

Definition

तद् भोजनं यद् सर्वान् समानं मत्वा एकामेव आवल्यां वितरन्ति।
काष्ठस्य सः दण्डः यः चेष्टालोः गोः वृषभस्य वा कण्ठे बध्यते।
गुरुद्वारेण सम्बन्धितं तत् स्थानं यत्र भोजनं वितीर्यते।
नौकायाः वाहनार्थे उपयुक्तः दण्डः।
यः अन्यान् शठयति।
लोहमययन्त्रं येन नौका बध्यते।
गृहादिनिर्माणे भूभागे भित्तिदृढार्थे विनिर

Example

वयं लङ्गरम् स्वीकर्तुं गुरुद्वारं गच्छामः।
कृषकेन चेष्टालोः गोः कण्ठे लाङ्गलः स्थापितः।
वयं प्रसादं ग्रहीतुं लङ्गरस्थाने गतवन्तः।
नाविकः क्षेपण्या नौकां वाहयति।
खलाः अन्यस्य अहितार्थे एव चिन्तयन्ति।
नाविकः विश्रामार्थे गङ्गातटे अरित्रं स्थापयति।
दृढे आधारे एव दृढा अट्टालिका विनिर्मितुं शक्यते।
यावतामेव धातूनां लिङ्गं रूढिगतं भवेत् अर