Andhra Pradesh Sanskrit Meaning
आन्ध्रप्रदेशः
Definition
भारतदेशस्थं तद् राज्यं यस्य राजधानी हैद्राबादनगरम् अस्ति।
यः मृगयां करोति।
मगधदेशस्य प्राचीनः राजवंशः।
जातिविशेषः यः मृगयां कृत्वा निर्वाहं करोति।
Example
अद्य आन्ध्रप्रदेशस्य मुख्यमन्त्रिमहोदयः आगच्छति।
श्वापदः न प्राप्तः अतः व्याधः रिक्तहस्तः एव प्रत्यागच्छत्।
अन्ध्रवंशस्य अनन्तरं मगधदेशस्य शासनम् अन्ध्रभृत्याः अलभन्।
अन्ध्रजातेः उल्लेखः शास्त्रे अस्ति।
Slightness in SanskritHandsome in SanskritBird Of Minerva in SanskritRetrograde in SanskritNoesis in SanskritWoods in SanskritShanty in SanskritQuicksilver in SanskritQuicksilver in SanskritHalf Sister in SanskritAffront in SanskritManuscript in SanskritBarroom in SanskritGlue in SanskritMr in SanskritLoving in SanskritMeaningless in SanskritShort in SanskritComplaint in SanskritCurcuma Longa in Sanskrit