Angle Sanskrit Meaning
अवनम्, आनम्, आरम्, कोणः, नम्
Definition
द्वयोर्दिशोर्मध्यभागः।
किमपि वस्तु कमपि विषयं वा अधिकृत्य कृतं चिन्तनम्।
रेखयोः परस्परं छेदनबिन्दुः।
आसनम् आसन्दं वा ग्रहीतुं प्रेरणारूपः व्यापारः।
यथाविधि कस्मिंश्चत् पदे नियोजनानुकूलः व्यापारः।
एकस्य वस्तुनः अन्यस्मिन् वस्तुनि दृढं स्थापनानुकूलः व्यापारः।
पौनःपुन्येन कर्मणि नैपुण्यसम्पा
Example
मिष्टान्नस्य आपणकं दक्षिणे कोणे अस्ति।
अस्माकं मतेन भवताम् इदं कार्यं न समीचिनम्।
एषः कोणः पञ्चचत्वारिंशत् अंशस्य अस्ति।
सः बालकं आसन्दे उपवेशयति।
चाणक्यः चन्द्रगुप्तं तक्षशिलायाः राज्ये प्रतिष्ठापयांचकार।
सुवर्णकारः सुवर्णाङ्गुलीयके रत्नं प्रणिदधाति।
पित्रा सह कार्यं कुर्वन् अहं निपुणीभवामि।
इयम्
Sick in SanskritGanesh in SanskritFemale in SanskritPartridge in SanskritHomogeneousness in SanskritPistil in SanskritInstalment in SanskritSweet in SanskritCoral in SanskritGoat in SanskritArm in SanskritVerboten in SanskritJut in SanskritQuestioner in SanskritPuerility in SanskritArable in SanskritPeal in SanskritBeguiler in SanskritTheme in SanskritEggplant in Sanskrit