Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Angry Sanskrit Meaning

कुपित, क्रुद्ध, क्रोधित, क्षुब्ध

Definition

यद् शान्तं नास्ति।
बलेन सह।
यः अतीव उत्कण्ठितः।
प्रतिकूले सति तैक्ष्ण्यस्य प्रबोधः।
यः प्रसन्नः नास्ति।
यः कुप्यति।
यस्य कोपः स्वभावतः अधिकः।
भयजनकम्।
यः बिभेति।
यः शीघ्रमेव कुप्यति।
यः सुलभः नास्ति।
अतितीव्रः।
मन्थानदण्डः।
रतिबन्धान्तर्गतबन्धविशेषः।
यस्य क्षोभः

Example

यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
मम क्रोधः शाम्यति।
रामस्य आचरणेन गुरुजनाः रुष्टाः अभवन्।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
भयविप्लुतः मनुष्यः अन्यायम् अभ