Anguish Sanskrit Meaning
क्लेशः, तोदः, दुःख, पीडय, पीडा, वेदना, व्यथय
Definition
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
शरीरादिषु आगतः दोषः।
शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
शारीरकानि कष्टानि।
अग्रतो अकार्ये कृते चरमे तापः।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
किमपि उचितम् आवश्यकं प्रिय
Example
कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
शरीरं व्याधीनां गृहम्।
अम्ब अत्र तीव्रा वेदना अस्ति।
परिश्रमैः प्रेयं श्रेयम् अपि प्राप्तुं शक्यते।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
खेदः अस्ति
Expert in SanskritImmoral in SanskritMourning in SanskritPinkie in SanskritScented in SanskritDelectable in SanskritHuntsman in SanskritShininess in SanskritSelfish in SanskritContentment in SanskritUnhurriedness in SanskritAil in SanskritEarn in SanskritWasting in SanskritMale Monarch in SanskritInterest in SanskritSubjugate in SanskritLoving in SanskritBall in SanskritArse in Sanskrit