Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Anguish Sanskrit Meaning

क्लेशः, तोदः, दुःख, पीडय, पीडा, वेदना, व्यथय

Definition

तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
शरीरादिषु आगतः दोषः।
शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
शारीरकानि कष्टानि।
अग्रतो अकार्ये कृते चरमे तापः।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
किमपि उचितम् आवश्यकं प्रिय

Example

कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
शरीरं व्याधीनां गृहम्।
अम्ब अत्र तीव्रा वेदना अस्ति।
परिश्रमैः प्रेयं श्रेयम् अपि प्राप्तुं शक्यते।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
खेदः अस्ति