Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Anil Sanskrit Meaning

नीलपत्त्री

Definition

रामस्य सेनायां वर्तमानः एकः वानरः येन नलेन सह सागरे सेतुः निर्मितः।
नीलवर्णीयः।
नीलपत्त्रीनामिकायाः वनस्पतेः प्राप्तः नीलवर्णः।
क्षुपविशेषः यस्मात् नीलवर्णः प्राप्यते।
दशलक्षकोटिः।

Example

नलः नीलः च यां शिलां अस्पृशत् सा शिला जले अप्लवत्।
सः नीलपत्त्र्याः चिह्नेन युक्तं वस्त्रं धारयति।
एषः नीलपुष्पिकायाः कृषिक्षेत्रम् अस्ति।
अद्यतनान् छात्रान् शङ्कुः इति विषये न पाठयन्ति।

नीलस्य प्रत्येकस्मिन् चरणे षोडश वर्णाः भवन्ति।
नीलस्य वर्णनं पुराणेषु प्राप्यते।
नीलन्याः गर्भात्