Animate Sanskrit Meaning
आश्वासय, उत्तेजय, उद्योजय, प्रवर्तय, प्रेरय, प्रोत्साहय, संचारय, सञ्चारय
Definition
यस्मिन् जीवः अस्ति।
यः चेतनया युक्तः अस्ति।
यः प्राणीति।
Example
जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
जनैः मृतः इति घोषितः व्यक्तिः यदा वैद्यराजेन चिकित्सिता तदा तेन उक्तं सः चेतनायुक्तः अस्ति।
जीवितस्य विषये स्मृतिलेखनं साहसम् एव।
Computer Program in SanskritExpiry in SanskritServant in SanskritShy in SanskritGreening in SanskritSiva in SanskritPresent in SanskritHandlock in SanskritPencil in SanskritContinuation in SanskritSkanda in SanskritMad Apple in SanskritTraveller in SanskritCommodity in SanskritFine in SanskritChinese Parsley in SanskritSinning in SanskritHug in SanskritKingdom Of Nepal in SanskritIxl in Sanskrit