Animation Sanskrit Meaning
ऊर्जः, जीवनम्
Definition
गतिशीलस्य अवस्था भावो वा।
प्राणधारणव्यापारः।
आमृत्योः कालः।
जीवितार्थे कृतं कर्म।
चञ्चलस्य अवस्था भावो वा।
जीवितस्य अवस्था भावः वा।
मनोविनोदनार्थे कार्यम्
जीवनयापनस्य विशेषा रीतिः।
जीवितस्य कालः।
प्राणधारणम्
प्राणधारणाय सा आवश्यकी परिस्थि
Example
सः अतिकृच्छ्रायाम् अवस्थायां जीवति।
तेन वस्त्रविक्रयणेन सह अन्यः उद्योगः अपि आरब्धः।
चित्तस्य चञ्चलतां दूरीकरोतु।
यावद् जीवनम् अस्ति तावद् आशा अपि अस्ति।
प्राप्ते निर्वाचने नेताः स्वस्य राजनैतिके जीवने सक्रियाः भवन्ति""।
आम्रवृक्षस्य जीवन
Curcuma Domestica in SanskritOptional in SanskritLink Up in SanskritShylock in SanskritRiches in SanskritKindhearted in SanskritPublic Speaker in SanskritSpirits in SanskritLovingness in SanskritPorter in SanskritDull in SanskritRich in SanskritLotus in SanskritWitness in SanskritPickax in SanskritLentil Plant in SanskritDeserter in SanskritGentle in SanskritDecision in SanskritLuster in Sanskrit