Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Anise Sanskrit Meaning

छत्रा, मधुरिका, मिशी, मिश्रेया, शीतशिवः, सालेयः

Definition

लघुः क्षुपः यः भेषजरूपेण तथा च व्यञ्जनरूपेण अपि उपयुज्यते।
क्षुपविशेषः, अस्य गुणाः रोचकत्व-दाहरक्तपित्तनाशित्वादयः।

Example

तेन उद्याने शतपुष्पा उप्ता।
सालेयात् मद्यस्य उत्पादनं करोति।