Aniseed Sanskrit Meaning
छत्रा, मधुरिका, मिशी, मिश्रेया, शीतशिवः, सालेयः
Definition
मालादूर्वायाः सुगन्धितं मूलम्।
सा रात्रिः यस्याम् चन्द्रमसः प्रकाशः भूमौ पतति।
चन्द्रस्य प्रकाशः।
ओषधीविशेषः, यस्य सगन्धानि बीजानि भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम् च।
दीपावच्छिन्न-सूर्यकिरणानवच्छिन्नकालः।
शिवस्य पत्नी।
ओषधीबीजविशेषः यवान्यः सगन्धानि बीजानि
Example
वायुशीतके उशीरं प्रयुज्यते।
कौमुद्यां नौकाविहारस्य आनन्दः अवर्णनीयः।
यदा अहं गृहात् निर्गतः तदा निरभ्रे आकाशे कौमुदी आसीत्।
यवान्यः बीजानि पत्राणि च सुगन्धितानि सन्ति।
पार्वती गणेशस्य माता अस्ति।
यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघ
Looker in SanskritNearby in SanskritContrive in SanskritSatisfy in SanskritBurn in SanskritPrecept in SanskritMansion House in SanskritCompass in SanskritNaturalistic in SanskritTheater in SanskritRumour in SanskritStamp in SanskritBoundary in SanskritHeadache in SanskritNescient in SanskritHankey in SanskritShipwreck in SanskritSpread in SanskritSurya in SanskritTurnip in Sanskrit