Ankle Sanskrit Meaning
गुल्फः, घुटिका, घुण्टः, घुण्टकः, चरणग्रन्थिः
Definition
पार्ष्णेः किञ्चिद् उपरि वर्तमाना पादग्रन्थिः।
लघुः गोलाकारकः ग्रन्थिरूपः कश्चन वस्तुविशेषः यश्च कस्मिंश्चित् वस्तुनि लग्नं स्यात् अथवा तस्य वस्तुनः भागः स्यात् (विशेषतः कस्यचित् वस्तुनः शिरसि स्थितः) ।
सस्येभ्यः धान्यानां कर्तनात् ऊर्ध्वं सस्यकाण्डेन निस्सृतं पर्णम् ।
Example
गमनकाले मम वामे गुल्फे पीडा समुद्भूता।/""समवेतौ करौ पादौ गुल्फौ चावनतौ मम।""[रा 6. 23.12]
केषुचित् वेशेषु कुड्मस्य स्थाने पिण्डः लग्नः भवति ।
कृषकः कन्दीं लघु लघु कर्तयित्वा गोभ्यः खादयति ।
Tamarind in SanskritCremation in SanskritLunation in SanskritAgreed in SanskritArrive At in SanskritHouse Of Ill Repute in SanskritSiddhartha in SanskritSerenity in SanskritGranny in SanskritOptic in SanskritQuintuplet in SanskritDread in SanskritBleeding in SanskritUsage in SanskritAutomobile Horn in SanskritOftenness in SanskritMohammed in SanskritCopious in SanskritAgni in SanskritTravelable in Sanskrit