Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ankus Sanskrit Meaning

अङ्कुशः, तोत्रम्, तोदनम्, प्रतोदः, प्रवयणम्, प्राजनम्, शृणिः, सृणिः

Definition

हस्तिचालनार्थलोहमयवक्राग्रास्त्रम्।
यः वेणुं वादयति।
तत् कार्यं येन अन्यस्य प्रवृत्तिविघातः भवति।

Example

हास्तिकः अङ्कुशेण नैकवारं गजम् आहन्यत्।
पण्डितहरिप्रसादचौरसियामहोदयः एकः कुशलः वेणुवादकः।
बालकानां पर्याप्तं नियमनम् आवश्यकम्।