Annotation Sanskrit Meaning
टिप्पणी
Definition
शासनेन अधिकृतं धनस्य कर्गजपत्रम् यत् क्रयविक्रयविनिमयसाधनम् ।
वाक्यादीनाम् स्पष्टीकर्तुं लिखितः लघुलेखः।
काञ्चित् घटनाम् अधिकृत्य समाचारपत्रे प्रकाशितं विवरणं वा तत्सम्बन्धिनः सम्पादकस्य विचाराः।
कस्यापि पुरुषस्य कार्यस्य विषयस्य वा सम्बन्धेन प्रदर्शितं मतम्।
लिखित्वा स्थापितं पत्रं येन स्मारणस्य कृते सहायता भवेत्।
स्म
Example
सः शतरूप्यकाणां धनपत्रं दर्शयति ।
अस्य ग्रन्थस्य आकलनार्थे स्थाने स्थाने टिप्पणी दत्ता।
संसदि भूतं कोलाहलम् अधिकृत्य अद्य समाचारपत्रे कृतं भाष्यं महत्त्वपूर्णं वर्तते।
अस्य विषये कापि टिप्पणीं कर्तुं न इच्छामि।
स्मारणपत्रं प्रशीतके अवश्यम् आसञ्जयतु।
स्वपुस्तके तेन स्थान
Human Death in SanskritEquipment in SanskritNontechnical in SanskritMight in SanskritRegret in SanskritAthinai in SanskritPoliceman in SanskritFamily in SanskritOrnamented in SanskritBouldered in SanskritUnveiled in SanskritSita in SanskritPaint in SanskritTime in SanskritBuffalo Chip in SanskritYesterday in SanskritDevanagari Script in SanskritConclusion in SanskritRenown in SanskritBricklayer in Sanskrit