Announcement Sanskrit Meaning
घोषणा
Definition
कस्यापि वस्तुनः विक्रयणस्य उद्देश्येन संचारमाध्यमद्वारा प्रसारितं सूचनापत्रम्।
एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
उच्चस्वरेण कृता शंसा।
भारते वंशपरम्परया गोपालनव्यवसायं क्रियमाणानां जनानां जातिः।
विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन्ति।
दृढनिश्चयात्मकं वचनम्।
ढक्कादीन् वादयित्वा अधिकारिभिः कृता घोषणा।
तद
Example
अद्यतनीयं वृत्तपत्रम् विज्ञापनेन पूर्णम्।
रामस्य वनाय प्रस्थानम् दुःखकारकम्।
गोपालकाः गवां संवर्धनं करोति।
वायुं विना जीवनस्य कल्पनापि अशक्या।
राजा राजपुत्र्यः विवाहस्य अवघोषणाम् अकरोत्।
समाजवादी कार्यकारी शासनविरोधी घोषणां ददाति।
चित्रकलायाः
Sulfur in SanskritCurse in SanskritEngraved in SanskritXl in SanskritNaturopathy in SanskritNetwork in SanskritOrganism in SanskritClothing in SanskritColour in SanskritDoormat in SanskritYen in SanskritPrecious Coral in SanskritVoracious in SanskritPumpkin in SanskritOft in SanskritFriction in SanskritEggplant in SanskritDelightful in SanskritCowpie in SanskritCinque in Sanskrit