Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Annual Sanskrit Meaning

वार्षिक, सांवत्सरिक

Definition

यः एकवर्षादनन्तरं नश्यति।
प्रतिवर्षं देयमानं शुल्कम्।
यद् प्रतिवर्षं भवति।

कोशविशेषः यः प्रतिवर्षं प्रकाशितः।

Example

तण्डुलः एकवर्षजीवी क्षुपः अस्ति।
अहं विंशतिसहस्रकं वार्षिक-देयं प्रयच्छामि।
महेशस्य वार्षिकी प्राप्तिः अशीतिसहस्रा अस्ति।

वार्षिके कस्यापि देशस्य समाजस्य वा विविधानां विषयाणां सर्वप्रकाराः वार्ताः भवन्ति।