Annunciation Sanskrit Meaning
घोषणा
Definition
एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
उच्चस्वरेण कृता शंसा।
भारते वंशपरम्परया गोपालनव्यवसायं क्रियमाणानां जनानां जातिः।
विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन्ति।
दृढनिश्चयात्मकं वचनम्।
ढक्कादीन् वादयित्वा अधिकारिभिः कृता घोषणा।
तद् वाक्यादयः यद् कोऽपि विशेषसिद्धान्तः पक्षः
Example
रामस्य वनाय प्रस्थानम् दुःखकारकम्।
गोपालकाः गवां संवर्धनं करोति।
वायुं विना जीवनस्य कल्पनापि अशक्या।
राजा राजपुत्र्यः विवाहस्य अवघोषणाम् अकरोत्।
समाजवादी कार्यकारी शासनविरोधी घोषणां ददाति।
चित्रकलायाः प्रेरणा मया मातुः प्राप्ता।
मेघान
Outbreak in SanskritReduce in SanskritUntrusting in SanskritLeap in SanskritProfessional Dancer in Sanskrit40th in SanskritTin in SanskritEnticement in SanskritBountiful in SanskritHeel in SanskritRex in SanskritScatter in SanskritNourishment in SanskritScrew in SanskritNeedy in SanskritHuman Knee in SanskritJointly in SanskritTreasure in SanskritLame in SanskritSatisfaction in Sanskrit