Anorexia Sanskrit Meaning
अक्षुधा, अरुचिः
Definition
अदनीयद्रव्यम् यस्मात् बलादि प्राप्यते।
कमपि दुष्टं मत्वा सर्वदा तस्य दूरे स्थापनार्थं प्रेरिका मनोवृत्तिः।
इच्छायाः अभावः।
दिने द्विवारं भुज्यमानः पूर्णाहारः।
भोजनस्य अनिच्छा।
मांसभक्षिभिः भक्ष्यमाणाः कीटादयः।
सामान्यतः केनापि जीवेण यद् खाद्यते पीयते वा ।
इच्छायाः अभावस्य अवस्था ।
Example
ग्रामस्य तुलनायां नगरेषु अन्नस्य मूल्यम् अधिकं वर्तते। / कस्त्वंभद्रखलेश्वरोऽहमिह किं घोरे वने स्थीयते। शार्दुलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्याशया।
तेन अध्ययनं प्रति अनिच्छा प्रदर्शिता।
अनवस्था अक्षुधाम् उत्पादयति।
मुशलिका स्वस्य भक्ष्यं जिव्हया अवापतत्।
गजस्य
Take Away in SanskritEgalitarianism in SanskritSat in SanskritDhal in SanskritUncertain in SanskritMonth in SanskritNanny-goat in SanskritMidpoint in SanskritVirginal in SanskritLounge Chair in SanskritDiminution in SanskritJest in SanskritOrator in SanskritBounce in SanskritRoad in SanskritAir in SanskritContamination in SanskritOstiary in SanskritAt Large in SanskritLife in Sanskrit