Answer Sanskrit Meaning
उत्तरम्, प्रतिजल्प्, प्रतिब्रू, प्रतिभण्, प्रतिभाष्, प्रतिवच्, प्रतिवद्, व्याहृ
Definition
कस्यापि प्रश्नस्य समाधानार्थम् कृतं प्रतिवचनम्।
सविचारं निर्णयनक्रिया।
निर्धारित-समयोपरान्तम्।
दक्षिणदिशः संमुखी दिक्।
वेगेन परस्परं समाघातानुकूलः व्यापारः।
प्रश्नादीनां प्रतिवचनानुकूलः व्यापारः।
कृषीसाधनविशेषः येन भूमिः बीजवपनार्थं कृष्यते।
उत्तरदिक्सम्बन्धी।
ऊर्ध्वेन भागेन सम्बद्धः।
उत्तरदिशि विद्यमानः प्र
Example
मम प्रश्नस्य उत्तरं न दत्तम्।
मम प्रश्नस्य निराकरणं जातम्।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
अभ्यासे राघवः माधवात् उत्तमतरः अस्ति।
भारतदेशस्य उत्तरस्याम् दिशि हिमालयः अस्ति।
महामार्गे ट्रकयानं तथा च बसयानं परस्परं समवधिष्टाम्।
सोहनः मम प्रश्नं सम्यक् प्रत्
Shylock in SanskritPlenty in SanskritActually in SanskritInebriate in SanskritLike A Shot in SanskritMathematician in SanskritTrace in SanskritRailway System in SanskritDeparture in SanskritForge in SanskritKing in SanskritBhutanese in SanskritRich in SanskritDebauched in SanskritSanctimonious in SanskritChivy in SanskritSporting Lady in SanskritUpstart in SanskritParadise in SanskritCamellia Sinensis in Sanskrit