Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Answer Sanskrit Meaning

उत्तरम्, प्रतिजल्प्, प्रतिब्रू, प्रतिभण्, प्रतिभाष्, प्रतिवच्, प्रतिवद्, व्याहृ

Definition

कस्यापि प्रश्नस्य समाधानार्थम् कृतं प्रतिवचनम्।
सविचारं निर्णयनक्रिया।
निर्धारित-समयोपरान्तम्।
दक्षिणदिशः संमुखी दिक्।
वेगेन परस्परं समाघातानुकूलः व्यापारः।
प्रश्नादीनां प्रतिवचनानुकूलः व्यापारः।
कृषीसाधनविशेषः येन भूमिः बीजवपनार्थं कृष्यते।
उत्तरदिक्सम्बन्धी।
ऊर्ध्वेन भागेन सम्बद्धः।
उत्तरदिशि विद्यमानः प्र

Example

मम प्रश्नस्य उत्तरं न दत्तम्।
मम प्रश्नस्य निराकरणं जातम्।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
अभ्यासे राघवः माधवात् उत्तमतरः अस्ति।
भारतदेशस्य उत्तरस्याम् दिशि हिमालयः अस्ति।
महामार्गे ट्रकयानं तथा च बसयानं परस्परं समवधिष्टाम्।
सोहनः मम प्रश्नं सम्यक् प्रत्