Antagonist Sanskrit Meaning
प्रतिपक्षी, प्रतिवादी, विपक्षी, विवादी
Definition
यः प्रतिपक्षे अस्ति।
येन सह शत्रुता वर्तते।
यः विरुद्धः अस्ति।
यः स्पर्धां करोति।
यः स्पर्धते।
पक्षैः विना।
यः विरोधं करोति।
यः विरोधं करोति सः।
Example
संसदि प्रतिपक्षिभिः कोलाहलः कृतः।
शत्रुः अग्निश्च दुर्बलः नास्ति।
अस्मिन् निर्वाचने तेन विरोधिनः दलस्य सहकार्यं गृहीतम्।
वामनः मुष्टियोद्धा प्रतिस्पर्धिनम् अभ्यभवत्।
मल्लेन प्रतिद्वन्द्वी पुरुषः पराजितः।
पक्षरहिता चटका मार्
Pumpkin Vine in SanskritPreachment in SanskritDrill in SanskritPicture in SanskritGolden in SanskritThorax in SanskritTRUE in SanskritStupid in SanskritHubby in SanskritIntellection in SanskritE'er in SanskritGenerosity in SanskritHook Up With in SanskritQuake in SanskritLeanness in SanskritGallantry in SanskritBuss in SanskritBug in SanskritSqueeze in SanskritMix-up in Sanskrit