Antagonistic Sanskrit Meaning
विरोधात्मक
Definition
यः प्रतिपक्षे अस्ति।
येन सह शत्रुता वर्तते।
यः विरुद्धः अस्ति।
विरोधरूपेण।
यः विरोधं करोति।
यः विरोधं करोति सः।
यः प्रतिबन्धं करोति।
Example
संसदि प्रतिपक्षिभिः कोलाहलः कृतः।
शत्रुः अग्निश्च दुर्बलः नास्ति।
अस्मिन् निर्वाचने तेन विरोधिनः दलस्य सहकार्यं गृहीतम्।
मन्त्रिमहोदयेन स्वस्य भाषणे कापि विरोधात्मिका वार्ता न कथिता।
अस्माकं दले विरोधकानां अन्तर्भावः साधुः भवेत्।
विरोधीनां नेतॄणां किं करणीयम्।
मृत्ति
Copious in SanskritLightning in SanskritFeebleness in SanskritRear in SanskritHorseback Rider in SanskritFriendly Relationship in SanskritStony in SanskritManacle in SanskritMad Apple in SanskritReligious in SanskritMine in SanskritProhibit in SanskritHabitation in SanskritConjointly in SanskritLine Drawing in SanskritInverse in SanskritReserve in SanskritTime And Time Again in SanskritLimp in SanskritMedical in Sanskrit