Antarctic Sanskrit Meaning
दक्षिणध्रुवीयक्षेत्रम्
Definition
दक्षिणदिक्सम्बन्धी।
दक्षिणध्रुवस्य निकटं क्षेत्रम्।
दक्षिणध्रुवेण सम्बद्धः ।
दक्षिणभारतीयानां भाषानां समूहः ।
दक्षिणदिशि वर्तमानस्य देशस्य निवासी ।
Example
अवाचीने अफगाणिस्थाने सोमवासरात् आरभ्य नाटोसैनिकानाम् अभियानं प्रचलति।
रमेशः दक्षिणध्रुवीयक्षेत्रविषयकम् अध्ययनं करोति।
लुण्टाकः दक्षिणध्रुवीयः पक्षी अस्ति ।
द्राविडे तमिलतेलगुमलयालमकन्नडादीनां भाषाणां समावेशः भवति ।
मम पतिः नैकान् दाक्षिणात्यान् अपाठयत् ।
Turmeric in SanskritSorghum Bicolor in SanskritBeing in SanskritSelf-seeker in SanskritLeery in SanskritUnendurable in SanskritKip in SanskritWipeout in SanskritAubergine in SanskritMoney in SanskritBull in SanskritRasping in SanskritMountainous in SanskritWoodwork in SanskritAuthoritarian in SanskritCreate in SanskritUnwholesomeness in SanskritDivisor in SanskritPus in SanskritConvenient in Sanskrit