Anthem Sanskrit Meaning
भेण्टम्
Definition
तद् वाक्यं वा छन्दः वा पदं वा यद् गीयते।
तद् वस्तु यद् समारोहेषु प्रदेयरूपेण प्राप्यते।
तद् गीतं यस्मिन् ईश्वरस्य देवतायाः वा सत्कर्मणां गुणानां वा श्रद्धापूर्णं वर्णनं भवति।
द्वौ अथवा अधिकानां पुरुषाणां परस्पराभिमुखीकरणम्।
प्रतिज्ञायाः भञ्जनस्य क्रिया।
खण्डनस्य क्रिया।
चण्डिकाद
Example
जन्मदिने सः नैकान् उपहारान् प्राप्तवान्।
अस्मिन् पुस्तके अतीव सुन्दराणि स्तवनानि सङ्गृहीतानि सन्ति।
अद्य साधुना पुरुषेण मेलनं जातम्।
भेण्टं पञ्जाबराज्ये गीयते।
Run-in in SanskritSongstress in SanskritCopy in SanskritDrunk in SanskritForm in SanskritDistant in SanskritVerdure in SanskritKnocker in SanskritSleep in SanskritThread in SanskritUndetermined in SanskritState Of Matter in SanskritDeliquium in SanskritBehaviour in SanskritHouse in SanskritVexed in SanskritAwaken in SanskritChait in SanskritFleet in SanskritDecease in Sanskrit