Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Anticipatory Sanskrit Meaning

स्पृहावान्

Definition

यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
पारिश्रमिकस्य अंशः यः क्रीणनाद् प्राक् कस्मादपि कार्याद् प्राक् वा अन्तिमनिर्णयस्य लक्षणरूपेण दीयते।
येन पदस्य कृते आवेदनं कृतम्।
कस्यापि पदस्य कृते निर्वाचनार्थे उपस्थितः मनुष्यः।
यः स्पृहयति।
नियतकालात् पूर्वम् ।

Example

सूचेः अग्रं तीक्ष्णम् अस्ति
तेन वस्तुक्रयणार्थे वणिजे न्यासः दत्तः।
अद्य पदावेदकानां आवेदनेषु विचारविमर्शः भवति।
अस्मात् स्थानात् काङ्ग्रेसपक्षस्य प्रत्याशी जितः।
स्पृहावान् न कदापि आशां न जहाति।