Anticipatory Sanskrit Meaning
स्पृहावान्
Definition
यत् अग्रिमे/ प्रथमे स्थाने वर्तते।
पारिश्रमिकस्य अंशः यः क्रीणनाद् प्राक् कस्मादपि कार्याद् प्राक् वा अन्तिमनिर्णयस्य लक्षणरूपेण दीयते।
येन पदस्य कृते आवेदनं कृतम्।
कस्यापि पदस्य कृते निर्वाचनार्थे उपस्थितः मनुष्यः।
यः स्पृहयति।
नियतकालात् पूर्वम् ।
Example
सूचेः अग्रं तीक्ष्णम् अस्ति
तेन वस्तुक्रयणार्थे वणिजे न्यासः दत्तः।
अद्य पदावेदकानां आवेदनेषु विचारविमर्शः भवति।
अस्मात् स्थानात् काङ्ग्रेसपक्षस्य प्रत्याशी जितः।
स्पृहावान् न कदापि आशां न जहाति।
Kindly in SanskritDoor in SanskritExercise in SanskritBrush in SanskritMaintain in SanskritCuminum Cyminum in SanskritConsanguinity in SanskritGlow in SanskritOppressive in SanskritDraft Copy in SanskritCut Rate in SanskritSparrow in SanskritDiminish in SanskritSeed in SanskritSemicolon in SanskritMortuary in SanskritPrairie State in SanskritPanthera Leo in SanskritCategorization in SanskritDecrease in Sanskrit