Anulus Sanskrit Meaning
वतंसः
Definition
बलेन सह।
यः मृदु अथवा कोमलः न अस्ति।
वलयाकारं वस्तु।
यः श्रवणे कटुः अस्ति।
अश्मखण्डाः कठोरपदार्थस्य खण्डाः वा।
ज्वलनार्थे संगृहीतम् शुष्कं गोमयम्।
यः मृदुः नास्ति।
अधिकमात्रया।
स्वस्थानात् अन्यत्र कुत्रापि चलने असमर्थस्य अवस्था।
दृढतया सतर्कतया च अवलोकितम्।
यद् निर्धारितया मात्रया अधिकं
Example
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।
अधुना धान्येषु वालुकाः संमील्य जनाः धान्यस्य विक्रयणं कुर्वन्ति।
यज्ञार्थे शुष्कपुरीषम् आवश्यकम्।
अधुना जनेभ्यः सन्नखानि वस्त्राणि रोचन्ते।
स्नेहस्य अभावात् खु
Ruiner in SanskritHanuman in SanskritRobbery in SanskritRepair in SanskritApprehensible in SanskritRegard in SanskritSpend in SanskritPlug in SanskritGrinder in SanskritShaddock in SanskritUnfamiliarity in SanskritBilingualist in SanskritSuddenly in SanskritGautama in SanskritBuddha in SanskritBosom in SanskritChronicle in SanskritLop Off in SanskritErrant in SanskritReflexion in Sanskrit