Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Anuran Sanskrit Meaning

अजिह्वः, अलिमकः, गूढवर्च्चा, दर्दरीकः, दर्दुरः, प्लवः, प्लवगः, प्लवगतिः, प्लवङ्गमः, भेकः, मण्डूकः, वर्षाघोषः, वर्षाभूः, वृष्टिभूः, व्यङ्गः, शल्लः, शालूरः, सालूरः, हरिः

Definition

वन्यपशुः- मार्जारजातीयः हिंस्रः तथा च बलवान् पशुः।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
यदुवंशीय वसुदेवस्य पुत्रः यः विष्णोः अवतारः इति मन्यते।
भूमेः परितः लवणयुक्ता जलराशिः।
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा च देवानां ऋष

Example

शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।
सूरदासः कृष्णस्य परमो भक्तः।
सागरे मौक्तिकानि सन्ति।
पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।
बालकाः प्रकोष्ठे खेलन्ति।
वायु