Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Anvil Sanskrit Meaning

शूर्मी, सूर्मी, स्थूणा

Definition

वृक्षविशेषः अस्य गुणाः मधुरत्व-शीतत्व-पित्त-कफ-तृष्णा-दाह-श्रमभ्रान्ति-मूर्छा-नाशित्वादयः।
देवतार्थे जलपुष्पनैवेद्यादिभिः कृतं धार्मिककार्यम्।
बृहती एला या कृष्णा अस्ति।
लताविशेषः यस्य फलानि लम्बाकारकानि सन्ति।
लघुः क्षुपः यः भेषजरूपेण तथा च व्यञ्जनरूपेण अपि उपय

Example

कार्पास्याः पिचुलः अतीव उपयुक्तः।
सः ईश्वरस्य पूजां करोति।
पृथ्विका व्यञ्जनरूपेण उपयुज्यते।
वालुकायां कर्कटी सम्यक्तया वर्धते।
तेन उद्याने शतपुष्पा उप्ता।
महावीरः जैनानाम् अन्तिमः तीर्थङ्करः आसीत्।

सुवर्णकारः शूर्म्यः उपरि सुवर्णखण्डम् स्थापयति।