Anxiety Sanskrit Meaning
चिन्ता
Definition
चेतसां प्रतिकूलः मनोधर्मविशेषः।
स्वीकारास्वीकारयोः स्थितिः।
सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
काष्ठानां सा पीटिका यस्य उपरि प्रेतं दह्यते।
अनिष्टस्य सम्भावनया मनसि जाता कल्पना।
उद्विग्नस्य अवस्था भावो वा।
ज्ञातुमिच्छा।
नियत समयात् अधिकः समयः।
किमपि
Example
धनं याचित्वा भवता अहम् सम्भ्रमे नीता।
अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
अद्य भाति यद् गान्धीमहोदयस्य दारुचित्या सह सद्भावः , प्रेमः अहिंसा एतेऽपि दग्धाः।
तस्य मनसि दुर्घटनायाः आशङ्का जाता।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
बालकस्य मनसि
Distance in SanskritResidence in SanskritSense Of Touch in SanskritSelfsame in SanskritPhalacrosis in SanskritScarlet Wisteria Tree in SanskritVarna in SanskritAuthorities in SanskritOverstated in SanskritLaurus Nobilis in SanskritDenseness in SanskritLemon in SanskritTelecommunication in SanskritPulverise in SanskritNoun in SanskritVilification in SanskritHave in SanskritForgetfulness in SanskritSimulation in SanskritDeficiency in Sanskrit