Anxious Sanskrit Meaning
आकुलित, आकुलीभूत, विव्हल
Definition
यः न स्थिरः तथा च यस्य मतिः अस्थिरा।
यः चिन्तायुक्तः।
यस्य समीक्षा कृता वर्तते।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
यद् शान्तं नास्ति।
प्रकाशस्य अभावः।
उद्विग्नस्य अवस्था भावो वा।
दुःखेन गमनीयस्थानादि।
यः चञ्चलः नास्ति।
यः अतीव उत
Example
मोहनः चञ्चलः सः शान्तमनसा कर्म कर्तुं न शक्नोति।
सः पुत्रस्य पीडया चिन्तितः अस्ति।
अयं विषयः अस्माभिः चिन्तितः अस्ति अत्र पुनर्विचारस्य आवश्यकता नास्ति।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं
Indemnify in SanskritCommon Cold in SanskritFrivol Away in SanskritOppressive in SanskritViolation in SanskritPress in SanskritSelf-complacency in SanskritFirmly in SanskritInsurgent in SanskritTike in SanskritCamphor in SanskritEnliven in SanskritUselessness in SanskritHonesty in SanskritModernism in SanskritChoke Off in SanskritTake Up in SanskritSiva in SanskritJump in SanskritSuit in Sanskrit