Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Any Sanskrit Meaning

यावत्

Definition

अनुमानस्य आधारेण।
यस्य गणना न भवति।
यस्य मात्रा अधिका नास्ति।
यस्य कोऽपि विशेषः नास्ति।
यया मात्रया।
अल्पे परिमाणे।
अत्यल्पया मात्रया।
यः सङ्ख्यया न्यूनः वर्तते।

यस्य विषये ज्ञानं नास्ति ।
बहुषु जनेषु कश्चित् एकः ।
सितोत्पलं यद् रात्रौ विकसति ।

Example

तेन कबीराय अनुमानतः चतुःकिलोपरिमाणं यावत् पिष्टं दत्तम्।
अहं भवतः यावत् धनं गृह्णामि तस्य गणना कर्तव्या।
भवतः कार्यम् ईषद् अवशिष्टम्।

कश्चित् अज्ञात पुरुषः आगत्य चिटिकां दत्तवान् ।
दर्शकेषु अन्यतमः व्यक्तिः मञ