Any Longer Sanskrit Meaning
अथ, अथो
Definition
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
वर्तमाने समये।
फलविशेषः, आम्रवृक्षस्य फलम् अस्य गुणाः वर्णरुचिमांसशुक्रबलकारित्वम्।
फलवृक्षविशेषः- दीर्घजीवी पादपः यस्य पीतवर्णीयं फलम् अतीव मधुरम्।
ज्यायस्याः अथवा वृद्धायाः महिलायाः सादरं संबोधनम्।
वर्तमानसमयात् ऊर्ध्वम्।
अस्मिन् समये (विषयस्य कार्यस्य वा परिवर्त
Example
विद्याधराः नभसि चरन्तिः।
आम्रवृक्षे शुकाः निवसन्ति।
अधुना अहं सुषुप्सामि।
हे अम्ब पादौ उपरि स्थापयतु।
अतःपरम् एतादृशः प्रमादः न करिष्यते।
अधुना अग्रिमा समस्या विचारणीया।
Self-destruction in SanskritToxicodendron Radicans in SanskritHappening in SanskritCalamity in SanskritSometime in SanskritJubilant in SanskritExtended in SanskritChoke in SanskritDowny in SanskritDisordered in SanskritSnow in SanskritWhite in SanskritCommunity in SanskritBallet in SanskritSedative in SanskritAt Present in SanskritPatrimonial in SanskritPresent in SanskritHold Over in SanskritRow in Sanskrit