Anymore Sanskrit Meaning
अथ, अथो
Definition
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
वर्तमाने समये।
फलविशेषः, आम्रवृक्षस्य फलम् अस्य गुणाः वर्णरुचिमांसशुक्रबलकारित्वम्।
फलवृक्षविशेषः- दीर्घजीवी पादपः यस्य पीतवर्णीयं फलम् अतीव मधुरम्।
ज्यायस्याः अथवा वृद्धायाः महिलायाः सादरं संबोधनम्।
वर्तमानसमयात् ऊर्ध्वम्।
अस्मिन् समये (विषयस्य कार्यस्य वा परिवर्त
Example
विद्याधराः नभसि चरन्तिः।
आम्रवृक्षे शुकाः निवसन्ति।
अधुना अहं सुषुप्सामि।
हे अम्ब पादौ उपरि स्थापयतु।
अतःपरम् एतादृशः प्रमादः न करिष्यते।
अधुना अग्रिमा समस्या विचारणीया।
Cow in SanskritThieving in SanskritBurnished in SanskritSulphur in SanskritSolanum Melongena in SanskritGlacier in SanskritSlightness in SanskritPlenteous in SanskritTravail in SanskritOversight in SanskritTimpani in SanskritSapless in SanskritHard Liquor in SanskritAzadirachta Indica in SanskritDae-han-min-gook in SanskritBashful in SanskritCoriander in SanskritUnwilled in SanskritPepper in SanskritIlo in Sanskrit