Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Apace Sanskrit Meaning

अजिरम्, अञ्जसा, अञ्जस्, अभितः, अम्, आशु, क्षिप्रम्, क्षेपीयः, क्षेप्णा, चतुरम्, चपलम्, जवेन, झटिति, तूर्णम्, त्वरया, त्वरितम्, द्रवत्, द्राक्, द्रुतम्, वेगतः, वेगेन, शीघ्रम्, सत्वरम्, सत्वरितम्

Definition

विना कमपि सङ्केतम्।
शीघ्रस्य अवस्था भावो वा।
तीव्रगत्या सह यथा स्यात् तथा।
अत्युच्चैर्ध्वनिं कृत्वा हसनम्।
त्वरया सह।
विरामेण विना।

Example

शीघ्रम् एतत् कार्यं सम्पन्नतां नयतु।
रामलीला इति रूपके रावणस्य अट्टहसितं श्रुत्वाजनाः भीताः।