Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ape Sanskrit Meaning

उत्तालः, उल्कामुखः, कपिः, कीशः, झम्पाकः, झम्पारुः, पिङ्गलः, पिङ्गाक्षः, वनौकः

Definition

वन्यपशुः यः वृक्षे वसति भ्रमति च।
पुच्छहीनः मनुष्यसदृशः वानरः।
यः कस्यापि अनुकरणं करोति।
यः आज्ञां पालयति।

यः अनुकरणं करोति।
अन्येन सदृशम् आचरणानुकूलः व्यापारः।
पुंजातिविशिष्टवानरः।
यः कस्यापि वर्तनस्य ध्वनेः वा अनुकरणं करोति।
ये अमान्यरूपेण कमपि शब्दं वाक्यम् इत्यादीनां वा प्रतिलिपिं करोति सः ।

Example

वाली नाम वानरः रामेण हतः।
बालकाः प्राणिसङ्ग्रहालये उत्तालाय भूमुग्दाः यच्छति।
मर्कटाः अनुकारिणः सन्ति।
कृषकः आज्ञापालकेन पुत्रेण प्रसन्नः आसीत्।

नेतुः अनुयायिना सर्वे प्रभाविताः।
बालकः ज्येष्ठस्य अनुकारी अस्ति।
श्यामः पितामहस्य अनुकरोति।
सः मनुष्यः