Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Aphorism Sanskrit Meaning

तत्त्वम्

Definition

कर्पासादेः निर्मितः पटावयवः।
जनेषु प्रचलिता सा उक्तिः यस्याम् अनुभवगतं संक्षिप्तं ज्ञानं वर्तते।
अल्पाक्षरैः कथितं तत् वचनं यस्मात् गूढार्थः ज्ञायते।
तद् यस्य साहायेन अन्यायाः घटनायाः रहस्यस्य वा सूचना प्राप्यते।
तत् साङ्केतिकपदं शब्दं वा यस्मिन् कार्यस्य मूलसिद्धान्तस्य प्रक्रियादीनां सक्षिप्तं विधानं निहितम् अस्ति।

Example

कौशस्य सूत्रेण एतद् वस्त्रं निर्मितम्।
लोकोक्तयः भाषां समलङ्कुर्वन्ति।
आचार्यात् मया जीवनस्य तत्त्वं ज्ञातम्।
ह्यः वित्तागारे जातस्य चौर्यस्य कोऽपि सङ्केतः न प्राप्तः।
आइन्स्टीनमहोदयस्य ऊर्जायाः सूत्रं कथयतु।

विश्वस्तैः सूत्रैः ज्ञातं यद् अस्मिन् नगरे पाकिस्तानिनः हस्तकाः सन्ति।
यन्त्रसूत्रेण पुत्तलिकायाः