Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Apis Mellifera Sanskrit Meaning

मधुमक्षिका, सरघा

Definition

कीटविशेषः पृषोदरः शब्दायमानः कीटः।
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
कीटविशेषः, प्रतिकुसुमं भ्राम्यन् कृष्णकीटः।
उड्डयने समर्थः एकः लघुः कीटः यः प्रायः सर्वत्र भवति।
कीटविशेषः, मधुसञ्चायिका मक्षिका।

Example

गोमये मक्षिकाः मशन्ति। /आर्षभस्य राजर्षेर्मनसापि महात्मनः नानुवर्त्मार्हति नृपो मक्षिकेवगरुत्वतः।
कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता
स्वच्छतायाः अभावात् गृहे मक्षिकाः डयन्ते।
मधुमक्षिकाः पुष्पासवं सञ्चिन्वन्ति।