Apostate Sanskrit Meaning
पिशुनः, मित्रद्रुह्, वंचकः, विश्वासघातकः, विश्वासघातिन्
Definition
यः उपकारान् विस्मरति।
यः विश्वासघातं करोति।
हननं ताच्छील्यं यस्य।
यः छलकपटादिप्रकारैः अनाचारं करोति।
यः कलहं करोति।
यः विद्रोहं करोति।
यः संहारं करोति।
धर्मात् च्युतः।
विश्वासघातं करोति।
Example
सः कृतघ्नः अस्ति कार्यसमापनाद् अनन्तरम् अज्ञात इव व्यवहरति।
अस्यां घटनायां सर्वे घातिनः आजीवनं कारावासं दण्डरूपेण लब्धवन्तः।
वक्रेषु पुरुषेषु विश्वासं मा कुरु।
आरक्षिकाः कलहकारान् पुरुषान् अगृह्णन्।
विद्रोहिभिः पुरुषैः मन्त्रीमहोदयस्य निवासः प्रज्वालितः।
आरक्षकैः कृते गुलिकाप्रक्षेपणे चत्वारः विद्रोहिनः अम्रियन
Vajra in SanskritTimpani in SanskritDecease in SanskritSit in SanskritAtomic Number 16 in SanskritAmass in SanskritMultitude in SanskritEarth's Surface in SanskritJackfruit Tree in SanskritHandsome in SanskritMargosa in SanskritDictation in SanskritOre in SanskritPublic Figure in SanskritLook For in SanskritChoppy in SanskritInadvertence in SanskritFenugreek Seed in SanskritWolf in SanskritAbode in Sanskrit