Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Appeal Sanskrit Meaning

अभ्यर्थना, अर्थ, अर्थिता, अर्थित्वम्, परावर्त्यव्यवहारः, पुनरावेदनम्, पुनर्विचारप्रार्थना, प्रार्थनम्, प्रार्थना, मनोहरता, याचना, रोचकता, विनतिः, हृदयहारिता

Definition

विनयपूर्वकं हठसहितं निवेदनम्।
तत् पत्रम् यस्मिन् याचना कृता।
षोडशधा भक्त्यन्तर्गतभक्तिविशेषः यस्मिन् उपास्यदेवतायाः गुणगौरवः क्रियते।
आस्वादनानुकूलः व्यापारः।
मनसि आनन्दोत्पादनात्मकः व्यापारः।
कार्यादिप्रतिघातः।
तद् वाक्यम् यद् मान्येन कनिष्ठाय अभीष्टवृद्धिप्रार्थनम्।
नम्रतापूर्वकं कथन

Example

कस्यापि अभ्यर्थनायाः अवमानः अयोग्यः।
तस्य याचना-पत्रं न्यायालयेन न स्वीकृतम्।
भक्तगणाः मन्दिरे प्रार्थनां कुर्वन्ति।
अनेन दृश्येन मम मनः अनुमोदते।
मोहनः मम कार्यस्य रोधनं करोति ।
ज्येष्ठस्य आशीर्वादः कार्यार्थे आवश्यकः।
मम निवेदनं चिन्तयतु।
मया अवसरार्थे प्रार्थनापत्रं दत्तम्।
प्रार्थये अहं