Appealingness Sanskrit Meaning
मनोहरता, रोचकता, हृदयहारिता
Definition
सा शक्तिः यस्याः कारणात् एकं वस्तु अपरं वस्तु प्रति बलात् आकर्ष्यते।
यया शक्त्या किञ्चित् वस्तु अन्यं वस्तु प्रति बलात् कर्ष्यते।
गुणाकर्षात् मनसि जायमानस्य विकारस्य अवस्थ
Example
चुम्बके आकर्षणं भवति।
अस्याः कथायाः श्रवणे जनाः पदे पदे मनोहरताम् अनुभवन्ति।
आकर्षणस्य प्रयोगेण दूरस्थः पुरुषः पदार्थः वा उपागच्छति।
अस्य नगरस्य मुख्यम् आकर्षणम् अस्ति अत्रत्यः तडागः ।
Fivesome in SanskritLot in SanskritPiper Nigrum in SanskritLachrymose in SanskritNamelessness in SanskritDwelling in SanskritPresence Of Mind in SanskritHarass in Sanskrit8th in SanskritPabulum in SanskritCry in SanskritMulberry Fig in SanskritDistich in SanskritTeen in SanskritPress in SanskritLakh in SanskritStomach Upset in SanskritCaptive in SanskritLustrous in SanskritCompassion in Sanskrit