Appearance Sanskrit Meaning
मिथ्याचारः
Definition
शरीरस्था मांसस्य ग्रन्थिः येन अवयवानां सञ्चलनं भवति।
तत् किमपि यद् वस्तुतः नास्ति किन्तु सत्यं भासते।
कस्यापि वस्तुनः निर्माणात् पूर्वं तस्य विविधान् भागान् संयुज्य निर्मितः सः आकृतिबन्धः यस्मिन् किमपि स्थापितुं शक्यते।
आकस्मिकं गोचरत्वम्।
दम्भयुक्तम् आचरणम्।
कस्यचित् वस्तुनः अवयवसंस्थानम्।
Example
ऊतिभ्यः पेशी जायते।
तेन देवतायाः आलेखं काष्ठस्य आबन्धेन सुशोभितम्।
स्तम्भात् नरसिंहस्य प्रकटनम् अभवत्।
महात्मना कबीरेण मिथ्याचारः निन्दितः।
कस्य आकृतिः एषा।
अद्य पौरन्यायालये मम अभियोगः अस्ति।
अस्माकं गुरुः दर्शनशास्त्
Table in SanskritGolden Ager in SanskritObey in SanskritGambler in SanskritAnger in SanskritAsshole in SanskritRenown in SanskritIgnore in SanskritEat in SanskritAmeliorate in SanskritAnanas in SanskritDarkness in SanskritJaw in SanskritShiny in SanskritPot in SanskritBore in SanskritProfligate in SanskritDissentient in SanskritDelivery in SanskritExpiry in Sanskrit