Appellation Sanskrit Meaning
अभिधानम्, उपाधिः, पदनाम
Definition
सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।
नामचिह्नम्।
पितृदत्तात् नाम्नः भिन्नं नाम।
दानादि-सद्गुण-प्रभवाद् विद्या-कलादिषु प्रावीण्याद् वा आदरस्य भावनया सहिता जनेषु श्रुतिः।
वस्तूनाम् उत्पादिका सनियमा रीतिः।
लोके प्रसिद्धिः।
सः
Example
अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति।
श्यामः डॉक्टर इति उपाधिना सम्मानितः।
सचिन तेण्डुलकर महोदयेन क्रिकेट क्रीडायां यशः धनं च अर्जितम्।/ मन्दः कविः यशःप्रार्थी गमिष्यामि उपहास्यताम्। प्रांशुलभ्ये फले लोभाद् उद्बाहुर् इव वामनः॥
यूरिया निर्माणम् रासायनिकया प्रक्रियया भवति।
हिन्द
Bone in SanskritMedium-sized in SanskritRex in SanskritPseud in SanskritCover Up in SanskritPloughshare in SanskritGas in SanskritPrattle in SanskritOldster in SanskritBasil in SanskritWrapped in SanskritRiotous in SanskritCoal in SanskritFond in SanskritEudaemonia in SanskritCharged in SanskritAt Once in SanskritMagnanimousness in SanskritDestroy in SanskritLink in Sanskrit