Appellative Sanskrit Meaning
अभिधानम्, उपाधिः, पदनाम
Definition
पितृदत्तात् नाम्नः भिन्नं नाम।
सः कोशः यस्मिन् शब्दाः सार्थं तथा च यथाक्रमं सङ्कलिताः।
कस्यचित् पदस्य विशेषं नाम।
विशिष्टरूपेण व्यवस्थितः ज्ञानस्य सङ्ग्रहः ।
Example
हिन्दीभाषायां शब्दकोशानां सङ्ख्या अधिका नास्ति।
ब्रिगेडियर इति एकः उपाधिः अस्ति।
विश्वकोशः शब्दकोशश्च कोशस्य प्रकाराः सन्ति ।
Turn On in SanskritEpithet in SanskritCruelty in SanskritHappening in SanskritPerambulation in SanskritHypothesis in SanskritCaput in SanskritVoracious in SanskritCare in SanskritStay in SanskritPennon in SanskritMake in SanskritCastor Bean Plant in SanskritRealty in SanskritHorse Sense in SanskritCloud in SanskritLooseness Of The Bowels in SanskritVolitionally in SanskritExcess in SanskritSticker in Sanskrit