Applicant Sanskrit Meaning
पदावेदकः
Definition
यः आवेदनं करोति।
येन आवेदनं कृतम्।
यः प्रार्थयते।
येन पदस्य कृते आवेदनं कृतम्।
कस्यापि पदस्य कृते निर्वाचनार्थे उपस्थितः मनुष्यः।
यः स्पृहयति।
यः आवेदयति प्रार्थयति वा।
Example
अस्य पदस्य कृते नैकैः आवेदकैः आवेदनपत्रं दत्तम्।
प्रबन्धकेन आवेदकाः व्यक्तयः अद्य साक्षात्कारार्थे आमन्त्रिताः।
अद्य अभ्यर्थिनः कर्मकराणां प्रार्थनापत्रान् विचारयन्ते।
अद्य पदावेदकानां आवेदनेषु विचारविमर्शः भवति।
अस्मात् स्थानात् काङ्ग्रेसपक्षस्य प्रत्याशी जितः।
Die Off in SanskritCachexia in SanskritEnchantment in SanskritInvestment in SanskritOkra in SanskritPoor in SanskritBurnished in SanskritFivesome in SanskritLucidness in SanskritCat's Eye in SanskritThigh in SanskritRuiner in SanskritStream in SanskritMisconduct in SanskritHeartrending in SanskritEarsplitting in SanskritLongsighted in SanskritHard Liquor in SanskritKohl in SanskritNontextual Matter in Sanskrit