Application Sanskrit Meaning
आवेदनपत्रम्, प्रार्थनापत्रम्
Definition
कार्यादिषु प्रथमकृतिः।
तत् पत्रम् यस्मिन् याचना कृता।
रोगस्य दूरीकरणार्थे कृता प्रक्रिया।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
राष्ट्रव्यवहारस्य प्
Example
आगच्छ अस्य कार्यस्य आरम्भं करवाम।
तस्य याचना-पत्रं न्यायालयेन न स्वीकृतम्।
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
तस्य कार्यस्य
Sinful in SanskritStationery in SanskritDeliver in SanskritBody Structure in SanskritReceptor in SanskritViewer in SanskritFatigue in SanskritAir in SanskritYouth in SanskritMultiplier Factor in SanskritAbloom in SanskritKnock in SanskritHabitation in SanskritFame in SanskritApt in SanskritDishonesty in SanskritHunchback in SanskritKing Of Beasts in SanskritMonstrous in SanskritScattering in Sanskrit