Appointment Sanskrit Meaning
अभिसारः, नियुक्तिः, नियोगः, नियोजनम्, संम्मिलनम्
Definition
मेलनस्य भावः।
क्रियाकरणे अधिकारद्योतिता पत्रादि माध्यमेन कृता क्रिया।
बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
स्त्रीपुंसयोः अन्यतरस्यान्यार्थं सङ्केतस्थलगमनम्।
स्त्रीपुंसयोरन्यतरस्य अन्यतरार्थं सङ्केतस्थलगमनम्।
किमपि कार्यं सम्पादयितुं सर्वकारेण प्रेषितः आदेशः।
Example
नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
श्यामस्य नियुक्तिः नौसेनायाम् नाविक पदे अभवत्।
विद्यापतेः पदावल्यां राधायाः अभिसारस्य रोचकं वर्णनम् अस्ति।
अभिसाराय गम्यमाना नायिका भरतनाट्यशास्त्रे अभिसारिका प्रोक्ता।
सर्वकारेण सर्वेभ्यः मण्डलाधिकारिभ्यः अ
Natal Day in SanskritAffront in SanskritLama in SanskritCinch in SanskritBellow in SanskritOutright in SanskritCave In in SanskritVerbalise in SanskritMantle in SanskritUnknown in SanskritNilgiri Hills in SanskritRetrograde in SanskritUnwarranted in SanskritWaist in SanskritErotic Love in SanskritUnlash in SanskritLeaving in SanskritSupreme in SanskritHigh Temperature in SanskritMean Solar Day in Sanskrit