Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Appreciative Sanskrit Meaning

गुणग्राहक, गुणग्राही

Definition

किमपि वस्त्वोः अथवा व्यक्तेः गुणानां प्रशंसासूचिका आदरसूचिका वा उक्तिः।
यः गुणस्य गुणिनां वा आदरं करोति।
गुणस्य गुणिनां वा यः आदरं करोति।
अन्यस्य गुणानां प्रकर्षेण वर्णनानुकूलः व्यापारः।
प्रत्यभिज्ञातस्य अवस्था क्रिया भावः वा ।

Example

सर्वैः गोपालस्य वीरतायाः स्तुतिः कृता।
गुणग्राहकः गुणिनां मूल्यं जानाति।
गुणग्राहकः एव गुणस्य मूल्यं जानाति।
मोहनः रामस्य गुणान् प्राशंसत्।
स्वामिनः प्रत्यभिज्ञा एव एषा ।