Appreciative Sanskrit Meaning
गुणग्राहक, गुणग्राही
Definition
किमपि वस्त्वोः अथवा व्यक्तेः गुणानां प्रशंसासूचिका आदरसूचिका वा उक्तिः।
यः गुणस्य गुणिनां वा आदरं करोति।
गुणस्य गुणिनां वा यः आदरं करोति।
अन्यस्य गुणानां प्रकर्षेण वर्णनानुकूलः व्यापारः।
प्रत्यभिज्ञातस्य अवस्था क्रिया भावः वा ।
Example
सर्वैः गोपालस्य वीरतायाः स्तुतिः कृता।
गुणग्राहकः गुणिनां मूल्यं जानाति।
गुणग्राहकः एव गुणस्य मूल्यं जानाति।
मोहनः रामस्य गुणान् प्राशंसत्।
स्वामिनः प्रत्यभिज्ञा एव एषा ।
Civilisation in SanskritRetentiveness in SanskritButchery in SanskritBore in SanskritDiscount in SanskritPenetrable in SanskritBiased in SanskritBlabbermouth in SanskritJuiceless in SanskritMuslim in SanskritGarden Egg in SanskritRegulation in SanskritTRUE in SanskritSex in SanskritSecretary Of State For The Home Department in SanskritDisloyal in SanskritOneness in SanskritCowpie in SanskritLetter Box in SanskritDismiss in Sanskrit