Apprehend Sanskrit Meaning
अवगम्, अवधारय, अवबुध्, उपलभ्, ऊह्, ग्रह्, ज्ञा, परिग्रह्, बुध्, विद्, विभावय
Definition
बलपूर्वकग्रहणम्।
श्यानद्रव्येण वस्तुद्वयानां संयोगानुकूलः व्यापारः।
कञ्चन विषयं बुद्धौ धारणानुकूलः व्यापारः।
कस्मिन्नपि कार्ये प्रसक्ते व्यवधानम्
कस्मिन् अपि विषये अग्रेसरस्य तुल्यत्वप्राप्त्यनुकूलः व्यापारः।
आक्रान्तविशिष्टानुकूलः व्यापारः।
ग्राहस्य क्रिया।
धारणस्य क्रिया।
Example
यांस्तत्र चारान् गृह्णीयात् ।
कर्गजः काष्ठे आसजति।
अवबोधनान्तरमपि सः इदं कूटं न अवागमत्।
पितामहः बालकस्य हस्तं गृण्हाति मार्गस्य पारं गच्छति च।
वर्षद्वयं यावत् अनुत्तीर्णं भ्रातरम् अनुजा अन्वहासीत्।
मां गम्भीरः सङ्क्रामकः व्याधिः अग्रसत्।
Plowshare in SanskritPeach in SanskritComplicated in SanskritManor Hall in SanskritOfficer in SanskritJaw in SanskritCome in SanskritToad in SanskritVermiculate in SanskritRoofless in SanskritHirudinean in SanskritSuitability in SanskritSouthwest in SanskritMix in SanskritHooter in SanskritGoing Away in SanskritNice in SanskritParticle in SanskritAnimate in SanskritPolar in Sanskrit