Apprehensible Sanskrit Meaning
अक्लिष्ट, सरल, सुगम, सुबोध
Definition
यः ज्ञातुं योग्यः।
यत् सुखेन कर्तुं शक्यते।
यद् क्लिष्टं नास्ति।
बौद्धधर्मस्य प्रवर्तकः यं जनाः ईश्वरं मन्यन्ते।
कैतवविहीनः।
यस्मिन् सुविधा अस्ति।
चीडवृक्षात् प्राप्तः लशः।
यः वक्रः नास्ति।
यः गन्तुं सुशकः अस्ति।
वृक्षविशेषः।
एकः सांवत्सरः वृक्षविशेषः।
Example
ईश्वरः सज्जनानां कृते ज्ञेयः अस्ति।
ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
रामचरितमानस इति अक्लिष्टः ग्रन्थः अस्ति।
कुशीनगरम् इति बुद्धस्य परिनिर्वाणस्थलं इति ख्यातम्।
अध्यापनसम्बन्धितं कार्यं मम कृते सुकरम्।
दारुगन्धा मानवार्थे उपयुक्ता।
एषा पद्धतिः अजिह्मा अस्ति।
हिमालयस्य शिखराणि सुगम्यानि न सन्ति।
Bellow in SanskritObtainable in SanskritConch in SanskritInnumerable in SanskritLadder in SanskritScarlet Wisteria Tree in SanskritObservatory in SanskritSoaring in SanskritBrick in SanskritIll-natured in SanskritRow in SanskritEnthusiastic in SanskritAntiquity in SanskritClip in SanskritPrecious Coral in SanskritLxvii in SanskritCoal in SanskritBreak in SanskritUndertake in SanskritTaproom in Sanskrit