Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Apprehension Sanskrit Meaning

आशङ्का, आसेधः, परासेधः, परिभयः, परिभयम्, प्रग्रहणम्, बन्धः, बन्धनम्, विशङ्का

Definition

शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
स्वीकारास्वीकारयोः स्थितिः।
सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
अनिष्टस्य सम्भावनया मनसि जाता कल्पना।
विपत्तेः अनिष्टस्य वा आशङ्कायाः जनितः मनोविकारः।
अपराधिनां शत्रूणां वा अवष्टम्भनस्य क्रिया।
सा पीडा या वारंवारम् अनुभूयते।
हार्दिकी मानसिकी वा पीडा।
कष्टात्म

Example

अम्ब अत्र तीव्रा वेदना अस्ति।
धनं याचित्वा भवता अहम् सम्भ्रमे नीता।
अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
तस्य मनसि दुर्घटनायाः आशङ्का जाता।
सौराष्ट्रे यः साम्प्रदायिकः संक्षोभः अभूत् तस्मात् जनानां मनांसि भयेन आकुलानि अभवत्।
आरक्षिभिः अपर