Apprehensive Sanskrit Meaning
कृतभय, चिन्ताग्रस्त, चिन्तित, शङ्कान्वित, शङ्कित, शङ्किन्, शोचित
Definition
शङ्कया युक्तः।
यः चिन्तायुक्तः।
यस्य समीक्षा कृता वर्तते।
यः बिभेति।
Example
सः अस्मिन् कार्यविषये शङ्कितः अस्ति।
सः पुत्रस्य पीडया चिन्तितः अस्ति।
अयं विषयः अस्माभिः चिन्तितः अस्ति अत्र पुनर्विचारस्य आवश्यकता नास्ति।
भयविप्लुतः मनुष्यः अन्यायम् अभिभवितुं न शक्नोति।
शङ्कितः पुरुषः सर्वं शङ्कते।
Becharm in SanskritTheatre in SanskritToxicodendron Radicans in SanskritEat in SanskritHazy in SanskritPostponement in SanskritSimpleness in SanskritPeace in SanskritPicture Gallery in SanskritSoil in SanskritBill in SanskritOstler in SanskritSinging in SanskritRow in SanskritLaw-breaking in SanskritAtomic Number 82 in SanskritOccupy in SanskritCarica Papaya in SanskritSavour in SanskritSulphur in Sanskrit